Tagged with

Hathayoga pradipika

17 May 2017 03:40 AM

न वेष-धारणं सिद्धेः कारणं न च तत्-कथा । क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ ६९॥ पीठान...

16 May 2017 03:39 AM

क्रिया-युक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजाय...

15 May 2017 03:39 AM

युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिमाप्नोति सर्व-योगेष्वतन्द्...

14 May 2017 03:38 AM

पुष्टं सुमधुरं स्निग्धं गव्यं धातु-प्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ ६६॥ Pu...

13 May 2017 03:37 AM

गोधूम-शालि-यव-षाष्टिक-शोभनान्नं क्षीराज्य-खण्ड-नवनीत-सिद्धा-मधूनि । शुण्ठी-पटोल-कफलादिक-पञ...

12 May 2017 03:36 AM

तथा हि गोरक्ष-वचनम् वर्जयेद्दुर्जन-प्रान्तं वह्नि-स्त्री-पथि-सेवनम् । प्रातः-स्नानोपवासादि...

11 May 2017 03:35 AM

वह्नि-स्त्री-पथि-सेवानामादौ वर्जनमाचरेत् ॥ ६३॥ Vahnistrīpathisevānāmādau varjanamācha...

10 May 2017 03:34 AM

भोजनमहितं विद्यात्पुनरस्योष्णी-कृतं रूक्षम् । अतिलवणमम्ल-युक्तं कदशन-शाकोत्कं वर्ज्यम् ॥ ६...

9 May 2017 03:32 AM

Foods injurious to a Yogî कट्वाम्ल-तीक्ष्ण-लवणोष्ण-हरीत-शाक- सौवीर-तैल-तिल-सर्षप-मद्य-मत्...